A 584-3 Siddhāntakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 584/3
Title: Siddhāntakaumudī
Dimensions: 26.5 x 12 cm x 315 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 3/103
Remarks:
Reel No. A 584-3
Inventory No.: 64451
Reel No.: A 0584/03
Title Siddhāntakaumudī, scattered folios
Author Bhaṭṭojidīkṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Materialpaper
State incomplete, damaged
Size 26.5 x 12.0 cm
Folios 315
Lines per Folio 8–14
Foliation figures on the verso, in the upper left-hand margin under the abbreviation si. kau. and in the lower right-hand margin under the word rāma
Date of Copying SAM 1803
King
Place of Deposit NAK
Accession No. 3/103
Manuscript Features
This MS is a bundle of scattered folios of Siddhāntakaumudī. These scattered folios are parts of different MSS and these contain the different parts of the text.
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ
sarasvatyai namaḥ
munitrayaṃ namaskṛtya taduktīḥ paribhāvya ca
vaiyākaraṇasiddhāntakaumudīyaṃ viracyate 1
aiuṇ ṛḷk eoṅ aiauc hayavaraṭ laṇ ñamaṅaṇanam jhabhañ ghaḍhadhaṣ jabagaḍadaś khaphachaṭhathacaṭatav kapay śaṣasar hal iti māheśvarāṇi sūtrāṇyaṇādisaṃjñārthāni eṣām aṃtyā ito laṇsūtre ʼkāraś ca hakārādiṣv akāra uccāraṇārthaḥ (fol. 1v1–6, exp. 12b)
End
gṛhamehadehapaṭṭahāṣṭāpadāmbudakakudāś ca || iti napuṃsakādhikaraḥ || avaśiṣṭaliṅgam || avyayam | katiyuṣmadasmadaḥ | ṣṇāntā saṃkhyāḥ śiṣṭā paravat | ekaḥ puruṣaḥ | ekā strī | ekaṃ kulaṃ | guṇavacanaṃ ca | śuklaḥ paṭaḥ | śuklā paṭī | śuklaṃ vastraṃ | kṛtaḥ prāgvataḥ karaṇādhikaraṇayor lyuṭ | sarvādīni sarvanāmāni || || || (exp. 3t7–9)
Colophon
iti śrīsiddhāṃtakaumudyāṃ bhaṭṭojidīkṣitaviracitāyāṃ laiṃgānuśāsanaṃ samāptim agamat || || samāpteyaṃ siddhāṃtakaumudī || || ❖ || (exp. 3t10)
Microfilm Details
Reel No.:A 0584/03
Date of Filming 27-05-1973
Exposures 345
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 21-01-2010
Bibliography